भज गोविन्दम् -Grammar Patterns

Repeated Illustrations & some learning..

Sujatha Ratnala
18 min readAug 27, 2023

Having heard it many times, and having reflected on the meaning, there is aakanksha of learning deeper Grammar. There is certainly a beat and rhythm in the work. Certain styles of verbs, krudantas, avyaya elements are favored in this work, which perhaps adds to the charm. Let’s uncover and explore..

भज गोविन्दम्.. भज गोविन्दम्.. As we make a garland of observations!

Basic
1. Spotting the Verbs
2. Spotting Sambhodana
3. Question words, avyayas, adverbs

Medium
4. Samasaas
5. Metaphors and उपमा-वाचक-पदम्
6. Krudantas

Advanced
7. Three types of Locative cases
8. Spotting Sati Saptami
9. Spotting Karta, and its hierarchy

Grammar notes heavily referenced from Nivedita bhagini’s blog. There are thankless teachers in this world! The index of technical words and the verbose analysis of each verse was overwhelming for me. Hence my 2 bits in learning and enjoying the grammar topics.

1. Spotting the क्रियापदम्

There seem to be frequent instructions in the form of लोट्. मपु. एक
You should do.. You should conquer.. You should think.

भज = {भज}
भज गोविन्दं भज गोविन्दं

जहीहि = {हा त्यागे} conquer
मूढ जहीहि धनागमतृष्णां

कुरु = {कृ} do
मा कुरु धनजनयौवनगर्वं

भव = { भू } be
संसारात् अचिरात् भव मुक्तः

पश्य = { दृश् } see
सर्वस्मिन् अपि पश्य आत्मानं

पाहि = {पा रक्षणे} save
कृपयाऽपारे पाहि मुरारे

प्रविश = {[ प्र + विश् / प्रवेशने} enter
ब्रह्मपदं त्वं प्रविश विदित्वा

उत्सृज = {उत् + सृज् } create?
सर्वत्रोत्सृज भेदाज्ञानम्

विनोदय = {वि + नुद् + णिच्-प्रत्ययः} enjoy
वित्तं तेन विनोदय चित्तम्

विचिन्तय = {वि + चिन्त् + णिच्-प्रत्ययः } think
मनसि विचिन्तय वारं वारम्

भावय = { भू + णिच्-प्रत्ययः} feel
अर्थमनर्थं भावय नित्यं

Crisp advice in the form of first-person लट्. प्रपु. एक.

रक्षति = {रक्ष्} नहि नहि रक्षति डुकृञ्करणे
जीवति ={जीव्} पश्चाज्जीवति जर्जरदेहे
निवसति = {नि + वस्} यावत्पवनो निवसति देहे
क्रीडति = {क्रीड् विहारे} कालः क्रीडति गच्छत्यायुः
गच्छति = {गम्} कालः क्रीडति गच्छत्यायुः
मुञ्चति = {मुच्} तदपि न मुञ्चत्याशावायु
भवति = {भू} भवति भवार्णवतरणे नौका
पश्यति = {दृश्} पश्यन्नपि च न पश्यति मूढो
याति = {या} वृद्धो याति गृहीत्वा दण्डं
कुरुते = {कृ} कुरुते गङ्गासागरगमनं
भजति = {भज्} मुक्तिं न भजति जन्मशते
रमते = {रम्} यस्य ब्रह्मणि रमते चित्तं
नन्दति ={नन्द्} नन्दति नन्दति नन्दत्येव
अस्ति = {अस्} नास्ति ततः सुखलेशः सत्यम्

2. Spotting Sambhodana

Sailing with the easy topics.. Spotting Sambhodana.. There is certainly a punch in these callouts..

Callouts सम्बोधनपदम्

गोविन्दं भज मूढमते ॥१॥
O Ignorant Fool! Pray to Govinda

मूढ जहीहि धनागमतृष्णां ॥२॥
O Fool! Get over over thirst for wealth.

तत्त्वं चिन्तय तदिह भ्रातः ॥८॥
O Brother! Mull over the truth.

वातुल किं तव नास्ति नियन्ता ॥१३॥
O Crazy one! Is there none to lead you?

कृपयाऽपारे पाहि मुरारे ॥२१॥
O Murari! Please bless me.

3. Spotting the question words, adverbs & avyayas

Interrogative प्रश्नवाचक पदम्
A set of thought-provoking Questions kindling the thoughts.. Everything around is short-lived, ephemeral, and illusory!

का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयात-
स्तत्त्वं चिन्तय तदिह भ्रातः ॥८॥

(हे) भ्रातः । ते कान्ता का ? ते पुत्रः कः? । त्वं कस्य (असि) ? । (त्वं) कः ? (त्वं) कुतः आयातः ? तत् तत्त्वम् इह (त्वं) चिन्तय ।
Who is your wife, and who is your son? O brother! Where from art thou? Where do thou go? Trace thy existence in this world and understand the truth.

वातुल किं तव न अस्ति नियन्ता
What? Is there no-one to control and lead you?

Question Words used as an expression of Punch/Satire/Amazement/Illusion. “What the heck” kind of scenario.. Actual questioning is not intended.

आक्षेपार्थे प्रश्नवाचक पदम्

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
नष्टे द्रव्ये कः परिवारो
ज्ञाते तत्त्वे कः संसारः ॥१०॥
What is lust in old age?
What is lake in the parched land?
What is family in time of poverty?
What is this samsaara with knowledge of tattva?

कस्य सुखं न करोति विरागः ॥ १८ ॥
Where the wiseone does not find the joy? (he finds it everywhere)

Adverbs क्रियाविशेषणम्

Many avyayas find a place as adverbs, and highlight the verbs in different ways.. Of negation न, prohibition मा, and emphasis एव and हि

Of prohibition

मा कुरु धनजनयौवनगर्वं ११
Do not pride over wealth, kith and youth

दृष्ट्वा मा गा मोहावेशम् । ३
Having seen, do not get deluded

Of negation and assertion

न हि न हि रक्षति “डुकृञ्करणे” 1
grammar does not..does not liberate one

Indefinite — a little bit

भगवद्गीता किञ्चित् अधीता ।
Having read a bit of Bhagawad-Gita

Connecting adverbs संयोजकपदम्

यावत् वित्तोपार्जनसक्तः,
तावत् निजपरिवारः रक्तः ।५
As long as you are doing well, so long your family shall be with you

यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे । ६
As long as you have life, so long you will be enquired upon..

बालः तावत् क्रीडासक्तः
तरुणः तावत् तरुणीसक्तः
वृद्धः तावत् चिन्तासक्तः । ७
While in childhood, mind is engaged in games; while in youth, in courting; while in old age, in thoughts and worries.

योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गवीहीनः ।
One may take delight in yoga or bhoga or have attachment or detachment

Adverb Of time कालवाचकपदम्

पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।२१
Unending cycle of birth, death and rebirth

मनसि विचिन्तय वारं वारम् । ३
Contemplate again and again

पश्चात् जीवति जर्जरदेहे ५
later, in old age

हरति निमेषात् कालः सर्वम् ११
Time is conquering every moment.

वाञ्छसि अचिरात् यदि विष्णुत्वम्। २४
If you wish constantly vishnutvam

ध्येयं श्रीपति-रूपम् अजस्रम् २७
Contemplate on the perinneal personality of the Lord

अर्थं अनर्थं नित्यं भावय २९
Know that wealth is a eternal source of anartham/misery.

संसारात् अचिरात् भव मुक्तः ३१
Forever you shall be free from the world

4. Spotting समासः

Noun stems are fused to form Samasta-padams. The brevity of sounds enhances the listening experience in this song. Hovering over a few types, see the mappings, and recollecting the verses.. It will add high definition to the comprehension.

The aggregations and groups

द्वन्द्व pairs and lists

दिनयामिन्यौ = दिनं च यामिनी च = day and night
शिशिरवसन्तौ = शिशिरः च वसन्तः च = fall and spring

दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः।१२
Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the storm of desire never leaves.

गङ्गासागरौ = गङ्गा च सागरश्च [कुरुते गङ्गासागरगमनम्] =ganga and ocean
बालोन्मत्तौ = बालश्च उन्मत्तश्च [रमते बालोन्मत्तवदेव] = children and excited folks

पुण्यापुण्ये = पुण्यं च अपुण्यं च
नित्यानित्ये = नित्यं च अनित्यं च

समाहारद्वन्द्वः group of similar things

गीतानामसहस्रम् = गीता च नामसहस्रं च [गेयं गीतानामसहस्रं] = work such as Gita and Vishnu Sahasranamam ought to be sung
स्तनभरनाभीम् = स्तनभरौ च नाभी च [नारीस्तनभरनाभीदेशम्]
मांसवसम् = मांसम् च वसा च [एतन्मांसवसादिविकारं]
विग्रहसन्धिः = विग्रहश्च सन्धिश्च [शत्रौ मित्रे पुत्रे बन्धौ.. मा कुरु यत्नं विग्रहसन्धौ]

~

षष्ठीतत्पुरुषः
Cadence of Relations are elegantly build using sashti vibhakti..X’s Y or a longer X’s Y’s Z, or a even longer A’s B’s C’s D

नलिनीदलम् = नलिन्याः दलम् = lotus’s leaf
वित्तोपार्जनम् = वित्तस्य उपार्जनम् = money’s expenditure
निजपरिवारः = निजस्य परिवारः = one’s family
देहापाये = देहस्य अपायः देहापायः = body’s degeneration
कामविकारः = कामस्य विकारः = lust’s imagery
धनजनयौवनगर्वम् = धनजनयौवनानां गर्वः = wealth’s pride
ब्रह्मपदम् = ब्रह्मणः पदम् = brahman’s post
सज्जनसंगतिः = सज्जनानां संगतिः = good people’s company
भवार्णवतरणे = भवार्णवस्य तरणम् = ocean-of-deluge’s crossing

स्तनभरः = स्तनस्य भरः
स्तनभरनाभीदेशः = स्तनभरनाभीनां देशः
नारीस्तनभरनाभीदेशम् = नार्याः स्तनभरनाभीदेशः

गङ्गाजललव = गङ्गाजलस्य लवः
गङ्गाजललवकणिका = गङ्गाजललवस्य कणिका

करतलम् = करस्य तलम्
तरुतलम् = तरोः तलम्
रतपरिपालनम् = व्रतस्य परिपालनम्
सुरमन्दिरम् = सुराणां मन्दिरं
तरुमूलम् = तरोः मूलं
स्वप्नाविचारम् = स्वप्नस्य विचारः
आत्मज्ञानम् = आत्मनः ज्ञानम्
नामसहस्रम् = नाम्नां सहस्रम्
पापाचरणम् = पापस्य आचरणम्
समाधिविधानम् = समाधेः विधानम्
नित्यानित्यविवेकः = नित्यानित्योः विवेकः
धनागमः = धनस्य आगमः
धनागमतृष्णाम् = धनागमस्य तृष्णा

~

Case of तृतीयातत्पुरुषः With / Without XXX

It is amazing to see multiple illustrations in the same verse, which gives rhyme in addition.

योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गवीहीनः ।१९

योगरतः = योगेन रतः = delighted with yoga
भोगरतः = भोगेन रतः = delighted with bhoga
सङ्गरतः = सङ्गेन रतः = delighted with attachment
सङ्गवीहीनः = सङ्गेन विहीनः = without attachment

One may take delight in yoga or bhoga, may have attachment or detachment.

Some more examples..

योगनियोजितः = योगेन नियोजितः = centered with yoga
व्याध्यभिमानग्रस्तः = व्याध्यभिमानाभ्यां ग्रस्तः = diseased with ego
शोकहतम् = शोकेन हतम् = hooded with darkness नलिनीदलगतजलम्…

पुण्यापुण्यविवर्जितः = पुण्यापुण्याभ्यां विवर्जितः = without worry of punya apnea
आत्मज्ञानविहीनः = आत्मज्ञानेन विहीनः = without alma-gyaan

~

Case of बहुव्रीहिः.. “He who is” X * Y..

जटिलो मुण्डी लुञ्चितकेशः
काषायाम्बरबहुकृतवेषः ।१४

लुञ्चितकेशः = लुञ्चिताः केशाः यस्य सः = he whose hair has been plucked out
काषायाम्बर-बहुकृतवेषः = काषायाम्बरेण बहुकृतः वेषः येन सः = he who has donned various styles with saffron robes

There are many who go with matted locks, many who have clean shaven heads, many whose hairs have been plucked out; some are clothed in various shapes of orange

Another verse packed with brevity..

चुबुकसमर्पितजानुः = चुबुके समर्पिते जानुनी येन सः = he who cuddles up knees with his cheeks to keep himself warm
करतलभिक्षः = करतले भिक्षा यस्य सः = he who has alms in his palms
तरुतलवासः = तरुतले वासः यस्य सः = he who resides below a tree

अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुकसमर्पितजानुः
करतलभिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः ॥१६॥

Behold there lies the man who sits warming up his body with the fire in front and the sun at the back; at night he curls up the body to keep out of the cold; he eats his beggar’s food from the bowl of his hand and sleeps beneath the tree. Still in his heart, he is a wretched puppet at the hands of passions.

This verse becomes easier to understand, knowing it is the work of बहुव्रीहिः

रथ्याचर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः
योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव ॥२२॥

रथ्याचर्पटविरचितकन्थः = रथ्याचर्पटेन विरचिता कन्था यस्य सः = He who is dressed in rags
पुण्यापुण्यविवर्जितपन्थः = पुण्यापुण्यविवर्जितः पन्थाः यस्य सः = He who is free from virtues and vice
योगनियोजितचित्तः = योगनियोजितं चित्तं येन सः = He whose mind is attached with Yoga

There is no shortage of clothing for a monk so long as there are rags cast off the road. Freed from vices and virtues, onward he wanders. One who lives in communion with god enjoys bliss, pure and uncontaminated, like a child and as an intoxicated.

5. Spotting Comparisons

It is interesting these expressions on आशा

तत् अपि न मुञ्चति आशा-पिण्डम् १५
Even then, he does not free from the lump of desire

तत् अपि न मुञ्चति आशा-वायुः १२
Even then, he does not free from wind like desire

तत् अपि न मुञ्चति आशा-पाशः १६
Even then, he does not free from the rope of desire

Comparisons.. उपमा-वाचक-पदम्

नलिनीदलगतजलम् अतितरलम् “तद्वत्” जीवितम् अतिशयचपलम् ४
Like a rain drop trembling on a lotus leaf… The life of a person is as uncertain

रमते बाल-उन्मत्त-वत् एव २२
One who lives in communion with god enjoys bliss like ‘a child and as an intoxicated’

6. Spotting Verb Derivatives

Let's switch gears, and navigate to the world of कृदन्तः .. Words that have been derived from verb roots and converted to Avyayas and Nouns.. They certainly give a beat to the verses when used in cadence.. भज गोविन्दम्..भज गोविन्दम्..

ल्युट्-प्रत्ययः Transition from Verb to Object

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम्
जननम् = {जन्} birth
मरणम् = {मॄ} death
शयनम् = {शी } sleep
Born again, death again, again to stay in the mother’s womb !

कुरुते गङ्गा-सागर-गमनं व्रत-परिपालनम् अथवा दानम्
गमनम् = {गम्} walk
पालनम् = {पाल} nourish
दानम् = {दा} charity
One may go to Gangasagar, observe fasts, and give away riches in charity !

प्राणायामं प्रत्याहारं.. जाप्य-समेत-समाधि+विधानं
कुरु अवधानं महत् अवधानम्
अवधानम् = अव + {धा} hold
विधानम् = वि + {धा} procedure
Perform these with care, with extreme care.

दशनम् = {दंश्} bite
आचरणम् = आ + {चर्} behavior

~

यत्-प्रत्ययः
These bringout the yogyataa ‘fit for’ in the word.
Like peeyam, niyam. https://sanskritbhasi.blogspot.com/p/3.html

गेयं गीतानामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥२७॥

गेयम् = {गा} गातुं योग्यम् ।
ध्येयम् ={ध्यै/ चिन्तायाम्} ध्यातुं योग्यम् ।
नेयम् ={नी} नेतुं योग्यम् ।

देयम् = {दा} दातुं योग्यम् ।Regularly recite from the Gita, meditate on Vishnu in your heart, and chant His thousand glories. Take delight to be with the noble and the holy. Distribute your wealth in charity to the poor and the needy.

~

क्त्वा-प्रत्ययः ‘having done xxx’

मा कुरु धनजनयौवनगर्वं.. हरति निमेषात्कालस्सर्वम् ।
मायामयमिदमखिलं बुद्ध्वा, ब्रह्मपदं त्वं प्रविश विदित्वा ॥११॥

बुद्ध्वा = {बुध्} ‘having realised’
विदित्वा = {विद्} ‘having known’

Do not boast of wealth, friends, and youth. Each one of these are destroyed within a minute by time. Free yourself from the illusion of the world of Maya and attain the timeless Truth.

गृहीत्वा = {ग्रह्} ‘having held’
त्यक्त्वा = {त्यज्} ‘having givenup’
दृष्ट्वा = {दृश्} ‘having seen’

~

क्त-प्रत्ययः

There are so many illustrations of these nouns landing in their vibhakti forms. क्त-प्रत्ययः usage is seen with passive voice, bhave prayogah, and sometimes as adjectives..

In this verse, the नपुंसकः forms serve as adjectives.

गलितम् = {गल्}
पलितम् = {पल्}
विहीनम् = वि + {हा/त्यागे}
जातम् = {जम्}
अङ्गं गलितम् । मुण्डं पलितम् । तुण्डं दशन-विहीनं जातम्
Strength has left the old man’s body; his head has become bald, his gums toothless and leaning on crutches.

In masculine form

सक्तः = {षञ्ज / सङ्गे}
बालः तावत् क्रीडासक्तः
तरुणः तावत् तरुणीसक्तः
वृद्धः तावत् चिन्तासक्तः
परमे ब्रह्मणि कः अपि न सक्तः
The childhood is lost by attachment to playfulness. Youth is
lost by attachment to woman. Old age passes away by thinking over many things. But there is hardly anyone who wants to be lost in parabrahman.

रतः = {रम् / क्रीडायाम्}
योग-रतः वा.. भोग-रतः वा.. सङ्ग-रतः वा.. सङ्ग-वीहीनः
One may take delight in yoga or bhoga, may have attachment or detachment.
रक्तः = {रञ्ज् / रागे}
भक्तः = {भज् / सेवायाम्}
मुक्तः = {मुच् / मोक्षणे}

In saptami forms

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो
ज्ञाते तत्त्वे कः संसारः ॥१०॥गते = {गम्} गतः । तस्मिन् (7th vibhakti, there)।
शुष्के = {शुष्} शुष्कः । तस्मिन् ।
क्षीणे = {क्षि} क्षीणः । तस्मिन् ।
ज्ञाते = {ज्ञा} ज्ञातः । तस्मिन् ।
What good is lust when youth has fled ?
What use is a lake which has no water ?
Where are the relatives when wealth is gone ?
Where is samsAra, the world, when the Truth is known ?

संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृञ्करणे ॥१॥
संप्राप्ते = सम् + प्र + {आप्} संप्राप्तः । तस्मिन् ।
सन्निहिते =सम्+नि+{धा} सन्निहितः। तस्मिन् ।
the rules of grammer will not help or save you at the time of your death.

~

घञ्-प्रत्ययः
These are masculine.
https://sanskritbhasi.blogspot.com/p/3.html

त्यागः = {त्यज्} sacrifice
वासः = {वस्} residence
आगमः = आङ् + {गम्} arrival

सुरमन्दिरतरुमूलनिवासः
शय्या भूतलमजिनं वासः
सर्वपरिग्रहभोगत्यागः
कस्य सुखं न करोति विरागः ॥ १८ ॥

8. Spotting कर्तृपदम् and its Adjectives

It is interesting to scan through the कर्ता words. It is like a fast-forward view of the verses. Most of them are easily identifiable with their vibhakti markings and meanings.

(त्वम्),
“डुकृञ् करणे”
नलिनीदलगतजलम्, जीवितम्
कश्चित्पुरुषः, निजपरिवारः, पवनः, भार्याः,
बालः, तरुणः, वृद्धः, (सः)
कः, का, त्वम्, संसारः
निःसङ्गत्वम्, निःमोहत्वम्, निःचलतत्त्वम्, जीवन्मुक्तिः
कालः, दिनयामिन्यौ, सायम्, प्रातः, शिशिर+वसन्तौ, आयुः, आशावायुः, तत्

धन+गत+चिन्ता, नियन्ता, सज्जनसंगतिः, मूढः
अङ्गम्, मुण्डम्, तुण्डम्, वृद्धः, आशा+पिण्डम्

वह्निः, भानुः, चुबुक+समर्पित+जानुः, कर+तल+भिक्षः, आशापाशः
शय्या, वासः
विरागः, योगरतः, भोगरतः, सङ्गरतः, सङ्गवीहीनः, चित्तम्,
त्वम्, अहम्
जननी, तातः, विष्णुः

Some of the feminine words are

कर्तृपदम् = भार्याः, कान्ता, नौका, जननी, भीतिः, रीतिः,
धन+गत+चिन्ता, सज्जनसंगतिः, त्रि+जगति, भगवत्+गीता, गङ्गा+जल+लव+कणिका
इयम्, का, एका, एषा
कर्मपदम् = धनागमतृष्णाम्, सद्बुद्धिम्, वितृष्णाम्, वार्ताम्, मुक्तिम्

कर्तृविशेषणम् Adjectives to the Subject

जटिलः (वा) मुण्डी (वा) लुञ्चितकेशः (वा) काषाय-अम्बर-बहु-कृत-वेषः (वा) “मूढः”, पश्यन् अपि च न पश्यति

रथ्या-चर्पट-विरचित-कन्थः पुण्य-अपुण्य-विवर्जित-पन्थः योग-नियोजित-चित्तः “योगी” एव बाल+उन्मत्त+वत् रमते ।

7. Spotting 3 kinds of Locative Case

अधिकरणम् gives a context to the verb. It can be space and time, or even a subjective context of the verb..देश, काल or विषय. I enjoyed going through these examples. It did enhance the understanding of the verses.

यावत्, पवनः, निवसति, देहे,
तावत्, पृच्छति, कुशलम्, गेहे,
गतवति, वायौ, देहापाये,
भार्याः, बिभ्यति, तस्मिन्, काये । ६
As long as life is in the body, welfare is asked in the house. When dead, even wife fears in the corpse.
[place देश]

परमे ब्रह्मणि कोऽपि न सक्तः ॥७॥
Nobody is interested in the absolute
[subject विषयाधिकरणम्]

सत्सङ्गत्वे निस्सङ्गत्वं (भवति)
निस्सङ्गत्वे निर्मोहत्वम् (भवति)
निर्मोहत्वे निश्चलतत्त्वं (भवति)
निश्चलतत्त्वे जीवन्मुक्तिः (भवति)॥९॥

[The seed of the next action is present in the current action.. One leads to the other] In satsanga is detachment. In nis-sangatvam is nirmohatvam freedom from delusion. In nirmohatvam is self-settledness. In self-settledness is jivan muktI.
[subject विषयाधिकरणम्]

त्त्रिजगति सज्जनसंगतिः एका
भवति भवार्णवतरणे नौका ॥१३॥
In the three worlds, sajjana sangati is that one boat in crossing-the-ocean-of-samsaara
[Reference to place देशाधिकरणम्]

अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुकसमर्पितजानुः ।१६
Fire in front and the sun at the back; at night he curls up his
body to keep out of the cold;
[Reference to place अग्रे पृष्ठे and time रात्रौ]

पुनरपि जननीजठरे शयनम् ।
Again born in the womb
[Reference to place देशाधिकरणम्]

त्वयि मयि सर्वत्रैको विष्णुः २४
In you and in me there is one Vishnu
[Reference to place देशाधिकरणम्]

शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ॥२५
Waste not your efforts in “uniting or fighting” in enemy, in friend, in kin or in relative
[subject विषयाधिकरणम्
, and its adjectives]

बहु दुस्तारे, अपारे, इह “संसारे” (त्वं) कृपया (मां) पाहि ।
In this difficult uncrossable “samsaara”, please save me
[place देश]

8. Spotting सतिसप्तमी

The सप्तमी vibhakti plays a role, not just in holding the space and time and topic context. It can also hold an event, a phrase, and provide a timing context. Hence, the time of the main action is linked through another secondary action

वयसि गते (सति) कः कामविकारः ? शुष्के नीरे (सति) कः कासारः ? क्षीणे वित्ते (सति) कः परिवारः ? तत्त्वे ज्ञाते (सति) कः संसारः ? १०
Youth has fled then What good is lust ?
Dried up waters.. then what good is lake?
Wealth gone.. then where are relatives?
When the Truth is known, where is samsaara ?

सन्निहिते काले संप्राप्ते (सति) “डुकृञ्करणे” न हि रक्षति । न हि (रक्षति) । १
In the time of death, rules of grammar will not save you .

जर्जरदेहे जीवति (सति) गेहे कः अपि वार्तां न पृच्छति । ५
In the event living a tottered oldage, at home, nobody even asks for a word.

देहापाये वायौ गतवति (सति) भार्याः तस्मिन् काये बिभ्यति । ६
In the event of soul departing from the body, his wife too fears in the corpse.

Some advanced Grammar topics

Well, How can I keep vyakarana aside? Will learn it along with Bhaja Govindam..

a) विधेय-विशेषणम्

I was blocked on the understanding of this topic. Bhaja Govindam has a repository of illustrations of this case.

Amit Rao ji from SLG group answers and gives light on this topic.
Based on the meaning and context, we can distinguish four types of विशेषणs in Sanskrit (whether they be for कर्तृ, कर्म् or any other कारक or non-karaka विशेष्य).

१. व्यावर्तक-विशेषणम् (distinguishing adjective) — Distinguishes the viseshya from other entities of same class. 
E.g. श्वेतां गाम् आनय। (Bring the white cow — not any other cow). Here श्वेताम् is a व्यावर्तक-कर्म-विशेषणम् of the viseshya गाम्.

२. विधेय-विशेषणम् (ascribing adjective) — Ascribes some property or action to the viseshya.
E.g. इयं गौः श्वेता अस्ति। (This cow is white). Here श्वेता is a विधेय-कर्तृ-विशेषणम् of the viseshya गौः.

३. हेतुगर्भ-विशेषणम् (causal adjective) — This gives the reason for some property or action of the viseshya.
E.g. श्वेता गौः रात्रौ अपि सम्यक् दृश्यते। (White cow can be clearly seen even at night). Here श्वेता is a हेतुगर्भ-कर्म-विशेषणम् of the viseshya गौः.

४. स्वरूपकथन-विशेषणम् (descriptive adjective) —
This only describes a property of the viseshya, and does not have any of the above three functions.
E.g. रामं रमेशं भजे। (I worship Rama, the lord of Ramaa). Here रमेशं is a स्वरूपकथन-कर्म-विशेषण of the viseshya राम.

As you can observe from the above examples:

1. This classification is related to the role of the viseshana in the context, and is orthogonal to the kaaraka/non-kaaraka role of the viseshya.
2. The viseshana can play different roles in different context (like श्वेता in २ and ३).
3. A vidheya viseshana is normally placed after the viseshya, while vyavartaka is normally placed before the viseshya; the other two types can be placed either before or after.

Learning about ‘विधेय-विशेषणम्’ gives a definite structure in understanding these phrases.

‘अङ्गं’ “गलितम्” । ‘मुण्डं’ “पलितम्” । ‘तुण्डं’ “दशन+विहीनं” जातम् ।

‘(यः)’ “सुर+मंदिर+तरु+मूल+निवासः”,
(यस्य) ‘शय्या’ “भूतलं”,
(यस्य) ‘वासः’ “अजिनं”,
(यः) “सर्व+परिग्रह+भोग+त्यागः”

‘नलिनीदलगतजलम्’ “अतितरलं” (भवति) ।
तद्वत् ‘जीवितम्’ “अतिशयचपलं” (भवति) ।

(यावत्) बालः (सन्) (अस्ति) तावत् ‘सः’ “क्रीडासक्तः” (भवति) ।
तरुणः तावत् (सः) “तरुणीसक्तः” (भवति) ।
वृद्धः तावत् (सः) “चिन्तासक्तः” (भवति) ।
(कः) अपि परमे ब्रह्मणि “सक्तः” न (भवति) ।

(एषः) बहु+कृत+वेषः

अयं ‘संसारः’ “विचित्रः”

(कश्चित्पुरुषः) यावत् “वित्तोपार्जनसक्तः” (भवति), तावत् निजपरिवारः (तस्मिन्) “रक्तः” (भवति)

Pronouns and interrogative words seem a little tricky.. In ते ‘का’ “कान्ता” , Is “कान्ता” attributing ‘का’

ते ‘का’ “कान्ता” ? ते कः “पुत्रः” ?

‘कः’ “कामविकारः” ? शुष्के नीरे (सति) कः “कासारः” ? क्षीणे वित्ते (सति) कः “परिवारः” ? तत्त्वे ज्ञाते (सति) कः “संसारः” ?

“त्वम्” कः ? अहम् “कः” ? मे जननी “का”? मे तातः “कः”?

b) कर्ता in different vibhaktis

While we would usually identify कर्ता with prathama vibhakti, that need not be the case always. Was reading this excellent article on this topic.

In examples 2, the कर्ता of krudanta may be in 6h case.
In example 3, in a case of non active voice, कर्ता is in 3rd case.
In example 4, when verb is in sati saptami, कर्ता in 7th case.

c) Hierarchy of कर्ता

Sometimes there are multiple levels of कर्ता in one sentence. Simple case of one कर्ता is called शुद्धकर्ता. Here, the Subject does the action independently without being prompted by anyone

When there is an agent involved in getting the work done, then is the case of more than one कर्ता. The agent is called कर्मकर्ता, the owner is called हेतुकर्ता as the work is done on behalf of him.

The child studies. शुद्धकर्ता child
The child studies with teacher. हेतुकर्ता child, कर्मकर्ता is teacher

(त्वं) चित्तं विनोदय
You should rejoice mind
(त्वं) >> हेतुकर्ता
चित्तं >> कर्मकर्ता

d) कारणवाचकपदम्

कारणवाचकपदम् = 3rd or 5th vibhakti or others indicating cause /reason

उदर-निमित्तं हि (एषः) बहु-कृत-वेषः ।
For the sake of belly, they put on different veshas..

(सः) ज्ञान-विहीनः (चेत्) सर्व-मतेन जन्म-शतेन (अपि) मुक्तिं न भजति ।
Even with all the efforts and multiple births will not help him

सेन्द्रिय-मानस-नियमात् संसारात् अचिरात् मुक्तः भव
With Mind Control, one can get mukti quickly

e) 3 Types of कर्मपदम्

1) निर्वर्त्यं कर्म
The verb action involves the “creation” of the Object

प्राणायामं प्रत्याहारं नित्य-अनित्य-विवेक-विचारम् जाप्य-समेत-समाधि-विधानं कुरु

मा कुरु धनजनयौवनगर्वं
सकृदपि येन
मुरारिसमर्चा
क्रियते तस्य यमेन न
चर्चा
मा कुरु यत्नं विग्रहसन्धौ
सुखतः क्रियते
रामाभोग

2) विकार्यं कर्म
The action involves the “transformation” of the Object into a new form.

वितृष्णां सद्बुद्धिं मनसि कुरु

3) प्राप्यं कर्म
The action “does not involve in the creation or transformation” of the Object

भज गोविन्दं
(त्वं) धनागमतृष्णां जहीहि
नारीस्तनभरनाभीदेशं दृष्ट्वा, (त्वं) मोहावेशं मा गाः ।
कः अपि वार्तां न पृच्छति ।
तत्
तत्त्वम् (त्वं) चिन्तय ।
निमेषात् कालः
सर्वं हरति ।
ब्रह्मपदं विदित्वा
(यः)
गङ्गा+सागर+गमनं, व्रत+परिपालनम् अथवा दानं कुरुते,
(येन)
भगवत्+गीता किञ्चित् अधीता, (येन) गङ्गा+जल+लव+कणिका पीता,
(आत्मज्ञः)
कामं क्रोधं लोभं मोहं त्यक्त्वा
गीतानामसहस्रं गेयं, श्रीपतिरूपम् अजस्रं ध्येयं, सज्जनसङ्गे चित्तं नेयं, दीनजनाय वित्तं देयं च (अस्ति)

Further, not just a कर्मपदम्, but a phrase can become the karma of a sentence, with the means of a linkage word such as “इति” [Nipaata like iti can contribute to kaarakas]

सर्वं विश्वम् असारम् इति परिभावय ।
एतत् मांसवसादिविकारं (इति) (त्वं) विचिन्तय ।

पूर्वकालीन-क्रिया & पूर्वकालीन-वाक्यांशः

ktvaa and lyap krudantas indicate that the action was done prior to the current action. Hence these are called पूर्वकालीन-क्रिया. And the phrase containing पूर्वकालीन-क्रिया is called पूर्वकालीन-वाक्यांशः.

इदम् अखिलं मायामयम् इति बुद्धवा त्वं ब्रह्मपदं विदित्वा (ब्रह्मपदं) प्रविश । 11
“इदम् अखिलं मायामयम् इति बुद्धवा” ->
“ब्रह्मपदं विदित्वा” ->
प्रविश
Knowing that all of this is an illusion
realising brahmapadam
you enter (brahmapadam)

“कामं क्रोधं लोभं मोहं त्यक्त्वा” ->
आत्मानं पश्यति २६
Having givep up lust, anger, infatuation, and greed
he ponders over real self.

--

--

Sujatha Ratnala

I write.. I weave.. I walk.. कवयामि.. वयामि.. यामि.. Musings on Patterns, Science, Linguistics, Sanskrit et al..