A Passive Voice in Sanskrit

Doer an instrument of the act!

Sujatha Ratnala
2 min readDec 7, 2023

A newfound amusement on reading a passage in passive voice. The excessive “kena” “tena” seemed like a kenopanishad.

The doers and actors become mere instruments.. The bhava and karma.. The act and the message gains precedence.

Very much like the legal parlance, the scientific statements, where the act and intent is primary.. And the doer is reduced to by the signee, by the recepient, by the examiner

And regulatory verse like Silence needs to be maintained by all, traffic rules should be followed by all..

Dr Sampad states..

Passive Voice is very natural in Sanskrit. And sometimes easy too. A simple sentence like ‘xx reads’ will have 9 verb conjugations to accommodate all cases. In the passive voice, one verb form shall suffice.

tena (by him) /taabhyaam by two of them / taih (by all of them) paThyate

Quotable Quotes

On कर्मणिप्रयोगः भावेप्रयोगः च

समत्वं योग उच्यते Gita 2.48

Yoga is said to be ‘Equanimity and Balance’

जायते म्रियते वा कदाचिन् Gita 2.20
Never is it born..nor is it to die

केनोपायेन लघुना.. विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं.. श्रोतुमिच्छाम्यहं प्रभो ॥Vishnu Sahasranamam 26 ॥

Says Parvathy:
O Prabhu! I would like to hear.. Can
by some means, Vishnu Sahasranamam be read by the scholars with ease?

अथ केन प्रयुक्तः Gita 2.36
By whose influence.. is this undesirable act..

यथा धूमेन वह्निः आव्रियते,
यथा
मलेन आदर्शः (आव्रियते),
यथा
उल्बेन च गर्भः (आव्रियते),
तथा इदं (ज्ञानम्)
तेन आवृतम् । Gita 2.38
As a fire is covered
by smoke, as a mirror covered by dust, as an embryo is wrapped by amnion fluid, so is this (knowledge) enveloped by it.

केनेषितं पतति प्रेषितं मनः। केन प्राणः प्रथमः प्रैति युक्तः।
केनेषितां वाचमिमां वदन्ति। चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ -Kenopanishad 2.1.1

Fueled by whom, does the mind shoot?
By whom, does the first breath spring?
Fueled by whom , is this word that men speak?

One Liners

अनुभवात् ज्ञायते सर्वम्।
Everything is
to be understood from experience.

एवम् एव क्रियते उत्तरभारते
That is how it is
being done in North India.

The Passage

बुद्धिपरीक्षा

कुसुमपुरेण नाम नगरे (भूयते) ।तत्र ‘नन्देन’ नाम राज्ञा अभूयत । नृपे नन्देन अतीव बुद्धिमता (भूयते) । ‘नन्दस्य बुद्धिपरीक्षां करवाम’ इति एकदा तदाश्रितानां राज्ञाम् इच्छया जातम् । तदर्थं तैः मुद्राङ्किता एका सुवर्णपेटिका तस्मै प्रेषिता । पेटिकायाः अन्तः एके दारुदण्डे अभूयत । एके पत्रे अपि तत्र अभूयत । पत्रे एवं लिखितेन अभूयत । “अस्य दारु दण्डस्य मूलभागेन केन (भूयते), अग्रभागे केन (भूयते) इति सूच्येत” इति ।

अनेकैः बुद्धिमद्भिः आगतम् तैः पत्रे स्थितः प्रश्नः पठितः । किन्तु उत्तरं न ज्ञातम् । चन्दनदासे केनचित् श्रेष्ठे वणिजा (भूयते) । तस्य गृहे ‘सुबुद्धिना’ नाम केनचित् अभूयततेन पत्रवृत्तान्तः श्रुतः, राजसमीपम् आगतं च । सुबुद्धिना नन्दः उक्तः “महाराज ! अत्र विचारणीये केन भूयते ? सः दारुदण्डः जले निक्षिप्ताम् येन भागे जले निमज्ज्यते तेन मूलभागे (भूयते), यतः मूले एव भारेअधिके भूयते येन भागेजलस्य उपरि प्लूयते तेन अग्रभागे (भूयते)” इति । अनेन राज्ञा सन्तुष्टे (अभूयत) तेन सुबुद्धिः एव मन्त्रिपदे नियोजितःतेन एव सुबुद्धिना एकस्मिन् युद्धे भयं विना घोरं युद्धं कृतम् । ततः आरभ्य तेन ‘अमात्यराक्षसः’ इति प्रसिद्धे अभूयत

-from the excellent book ‘Prayoga vistaarah’ by Shri Janardhana Hegde

--

--

Sujatha Ratnala

I write.. I weave.. I walk.. कवयामि.. वयामि.. यामि.. Musings on Patterns, Science, Linguistics, Sanskrit et al..