Aditya Hridayam.. Sanskrit Bits

Simple Grammar Markers

Sujatha Ratnala
7 min readFeb 8, 2023

The Light of the Sun fuels this Planet, and springs Life into Action..
The Light within fuels our Existence, and springs us in our Orbits..

Aditya Hridayam is a beautiful work from Ramayana. When Rama was flustered seeing the strength of his opponent, Sage Agatsya motivates him and reveals the powerful mantra, assuring victory is definitely his. Rama is all inspired and stimulated.

In this post, I shall limit to some Grammar Markings and some meaning. May these Markings aid you in some kind of intuition and landing. Just like the opposite charge in the Flower, the magnetic power of its scent and the UV marking in its petals aid the Bees in its destination, we too need markers for discovering the hidden gems of scriptures.

Amidst vivid descriptions and motivational dialogues, is the heart of the mantram.

a) Enters Sage Agatsya
b) A train of Punyam and Merits, describing the Glory of the Mantra..
c) A mini Sahasranamamam
d) A small Astotarram
e) Oh Raghava, Oh Mahabaho.. You shall win..
f) Rama is Stimulated

Towards the end of the post, we will examine two styles of Verbs that were used for the stitching the chain of events in the opening and closing verses.

The Opening Stage..

And then, fatigued, stood Rama deeply flustered seeing the mighty Ravana prepared for the Battle..

Along with Devatas, arrived Agatsya Bhagawan Rishi, to witness the impending battle, and spoke these words to Rama..

O Rama! O Strong One! O child! Listen to this eternal secret! You shall be Ever Victorious over your all your Enemies in the Battlefield!

ततो युद्ध परिश्रान्तं समरे चिन्तयास्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ 1 ॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीद्रामं अगस्त्यो भगवान् ऋषिः ॥ 2 ॥

राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ 3 ॥

The List of Benefits..

This block is a list of adjectives describing the Glory and the Merits of the Mantra..

What should One Listen to?
What are its Meits and Benefits?
Verses 4 to 6 in Vibhakti 2.1

आदित्यहृदयं पुण्यं.. सर्वशत्रु-विनाशनम्
जया
वहं जपेन्नित्यं अक्षय्यं.. परमं शिवम् ॥ 4 ॥
{Listen to}
Aditya Hridayam.. Hymns of the Sun God
That which is Sacred and Destroyer of all Enemies..
That which brings Victory if recited regularly..
That imperishable..
That which imparts Auspiciousness of the highest kind..

सर्वमङ्गल-माङ्गल्यं.. सर्वपाप-प्रणाशनम्
चिन्ताशोक-प्रशम
नं.. आयुर्वर्धनमुत्तमम् ॥ 5 ॥
{Do japa of}
That bestower of Welfare
That remover of Sins
That healer of Worries and Grief
That which increases the Lifespan

A mini Naamam..

This block is like a mini Vishnu Sahasra Namam from verses 7 to 15.. Mostly in Vibhakti 1.1..

In verse 7 and 8, there is some sentence like touch by using he, indeed, and.. Later it jumps to Naamams.

हि => Indeed
एषः => He
च => And

He is indeed X.. He is indeed Y and Z..
He is A B C D E F …

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुर-गणान् लोकान् पाति गभस्तिभिः ॥ 7 ॥

He indeed is the radiance behind the Devas..
He indeed protects the Devas, Asuras and all the worlds with his Rays..

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो
ह्यपां पतिः ॥ 8 ॥

He is the Brahma, and the Vishnu, and the Shiva, the Skanda, the Prajapati.
He is the Indra, the Lord of Wealth, the Lord of Time, and indeed the Lord of the Waters..

A Few naamams that intrigued me.. Of Geography and our Rain Cycle

घनावृष्टिरपां मित्रः.. विन्ध्यवीथी प्लवङ्गमः ॥ 13 ॥
He is friend of Heavy Rains and Water
He crosses the Vindhya mountains by jumps

कविर्विश्वो
A Prolific Poet which creates this world

A mini Astotarram

Next block follows the Astotarram style.. The नमः offerings To Him.. Vibhakti 5.1 style from verse 16 to 21.

नमः पूर्वा गिरये पश्चिमायाद्रये नमः । 16
Salutations to him who rises in the Eastern Mountains..
Salutations to him who sets in the Western Mountains..

नमः पद्मप्रबोधाय
Salutations to that which awakens the Lotus in the Morning

I was fascinated by the energy of these gna sounds.. It means dissolve, destroy..

तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने ।
कृत
घ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ 20 ॥

Namah.. Salutations..
To the dissolver of Ignorance
To the dissolver of Inertia and Ice
To the dissolver of Enemies
To the Atman
To the dissolver of the Ungrateful
Namah.. Salutations..

लोकसाक्षिणे नमः ।23
Salutations to the Witness of the World

Some More Verses

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । 23
He remains awake when the beings are in slumber sleep, and supports them..

यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥24॥
Whatever work is performed in the World.. He, the Ravi.. is the Lord behind the Show

Agatsya bids Bye.. O Raaghava.. O Mahaabaahu.. You will Win

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावशीदति राघव ॥ 25 ॥

Amidst Hardships and Calamities, amidst the Wilderness of Fear..
He who praises him [Aditya]
He shall remain unscathed and protected
O Raghava..

पूजयस्वैनमेकाग्रः देवदेवं जगत्पतिम् ।
एतत्
त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ 26 ॥

With one pointed focus..
Having done
pooja and japa a 3 times of the Lord of the World..
He shall succeed in the War

अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदा
गस्त्यो जगाम च यथागतम् ॥ 27 ॥
“Oh Brave One
Mahaabaaho!
In that moment you shall decimate Ravana..”
Saying these words..
Agatsya went away from the scene just like he made an entry before..

The Closing Stage.. Stimulation and Excitation.. Blessings..

Just skim through the meaning.. We will see the stitching verbs in the next section.. Notice हर्ष meaning excitation, stimulation..

एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतः राघवः प्रयतात्मवान् ॥ 28 ॥
Hearing these words, the sorrow of Raghava melted away.. and he assumed his delightful appearance.

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ 29 ॥
Looking at the Sun and chanting this mantra, he was all stimulated. Sipping the waters a three times, the valiant Rama held his Bow.

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ 30 ॥
Seeing Ravana approaching, the excited Rama gathered himself with determination ready to decimate his opponent.

The अध रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः
निशिचरपति सङ्क्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ॥ 31 ॥
And Then, the Sun-God Ravi said, looking at Rama brimming with a delighted mind and excitation..
And knowing that the time of destruction of the demon king has arrived;
The Sun-God said amidst the group of gods: “Make Haste” (O Rama, and save the World).

The Stitching Gerunds in Action

There is such a beauty and brevity in the sentence construction.. Multiple actions are deftly stitched using the craft of tvaa and ya in the endings of the verbs.

Having done X, Having done Y, he did Z

रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥1॥
Having seen Ravana in front, Rama was filled with worry.

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
Along with Devatas, Agatsya approached in order to see the impending battle.

उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥2॥
Maharshi Agatsya came near, and spoke these words

एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥26॥
By chanting three times, you shall win..

एवमुक्त्वा ततोऽगस्त्यो जगाम च यथागतम् ॥27॥
Having told this, Agatsya left like he entered.

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
Having looked at the Sun, and having chanted this mantra, he was all stimulated.

त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥
Having done achamanam three times and having done japam, he took the Bow.

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् । 30
Having seen Ravana, he charged forward

References

https://greenmesg.org/stotras/surya/aditya_hridayam.php
https://vignanam.org/devanagari/aditya-hrudayam.html

Swami Brahmananda chanting https://youtu.be/L5jRp3piouQ

Audio Mangalam Sisters: https://www.youtube.com/watch?v=5mKAWqpVc0c

More Reading

https://resanskrit.com/blogs/blog-post/aditya-hrudayam-stotram-explained

Lyrics

ततो युद्ध परिश्रान्तं समरे चिन्तयास्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ 1 ॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीद्रामं अगस्त्यो भगवान् ऋषिः ॥ 2 ॥

राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ 3 ॥

आदित्यहृदयं पुण्यं सर्वशत्रु-विनाशनम् ।
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ॥ 4 ॥

सर्वमङ्गल-माङ्गल्यं सर्वपाप-प्रणाशनम् ।
चिन्ताशोक-प्रशमनं आयुर्वर्धनमुत्तमम् ॥ 5 ॥

रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ 6 ॥

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुर-गणान् लोकान् पाति गभस्तिभिः ॥ 7 ॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ 8 ॥

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ॥ 9 ॥

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ॥ 10 ॥

हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् ।
तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोंऽशुमान् ॥ 11 ॥

हिरण्यगर्भः शिशिरः तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ 12 ॥

व्योमनाथ-स्तमोभेदी ऋग्यजुःसाम-पारगः ।
घनावृष्टिरपां मित्रः विन्ध्यवीथी प्लवङ्गमः ॥ 13 ॥

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ 14 ॥

नक्षत्र ग्रह ताराणां अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्म-न्नमोऽस्तु ते ॥ 15 ॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ 16 ॥

जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17 ॥

नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ 18 ॥

ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ 19 ॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ 20 ॥

तप्त चामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोऽभि निघ्नाय रुचये लोकसाक्षिणे ॥ 21 ॥

नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22 ॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ॥ 23 ॥

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 24 ॥

फलश्रुतिः

एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावशीदति राघव ॥ 25 ॥

पूजयस्वैन मेकाग्रः देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ 26 ॥

अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ॥ 27 ॥

एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतः राघवः प्रयतात्मवान् ॥ 28 ॥

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ 29 ॥

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ 30 ॥

अध रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति सङ्क्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्धकाण्डे पञ्चाधिक शततमः सर्गः ॥


--

--

Sujatha Ratnala

I write.. I weave.. I walk.. कवयामि.. वयामि.. यामि.. Musings on Patterns, Science, Linguistics, Sanskrit et al..