Grammar Patterns in Ch3 of Gita

Sujatha Ratnala
9 min readOct 7, 2023

Revisiting Chapter Three of Gita almost after four years. Earlier it was about words.. This time decoding the weave of words. And what better means than familiarity through illustrations..

Credits: Repository of detailed anvaya analysis from Nivedita bhagini.
https://nivedita2015.wordpress.com/chapter-3-bhagavad-gita/

Previous Post: https://myriadpatterns.medium.com/gita-decoding-karma-yoga-3ea26546ad7

Topics

The Grand Call.. सम्बोधनम्
Scan of Verbs
Case of विधेयविशेषणम्
Case of बहुव्रीहिः samaasa
Phrase linkages via “इति”
कर्मणि Prayog
Cascading of Verbs in Complex Sentences..

The Grand Call.. सम्बोधनम्

जनार्दन ! केशव ! [1]
वार्ष्णेय ! [36]

अर्जुन [8]
कौन्तेय [9, 39]
पार्थ [13, 22, 23]
भारत [25]
महाबाहो [28, 43]
भरतर्षभ [41]

Scan of Verbs

प्रपु. एक.
समधिगच्छति, तिष्ठति, अनुवर्तयति, जीवति, आप्नोति, विमोहयति, आचरति, अस्ति,
अश्नुते, आरभते, विशिष्यते, विद्यते, भुङ्क्ते, भुञ्जते, कुरुते, अनुवर्तते, सज्जते, चेष्टते, चरति, आस्ते, मन्यते
(कर्मणि) उच्यते, कार्यते, आव्रियते
(विधिलिङ्) कुर्यात्, जनयेत्, जोषयेत्, विचालयेत्, प्रसिद्ध्येत्
(लृट्.) करिष्यति

प्रपु. बहु.
कुर्वन्ति, पचन्ति, भवन्ति, यान्ति, अनुतिष्ठन्ति, आहुः (ब्रुवान्ति)
वर्तन्ते, सज्जन्ते, यान्ति, भावयन्तु
(कर्मणि) मुच्यन्ते,
(विधिलिङ्) उत्सीदेयुः
(लृट्) दास्यन्ते

~

मपु.

वद tell, कुरु do, समाचर conduct yourself, विद्धि know, प्रजहि [ प्र + हन्] ought to defeat
नियोजयसि [नि + युज् ] associating, मोहयसि [मुह्] alluring, अर्हसि [अर्ह] deserving
युध्यस्व — You ought to fight, प्रसविष्यध्वम् [ प्र + सू] प्रसूध्वम् — May you all beget
अवाप्स्यथ — You all shall get

~

उपु. एक.

(आ. लट्) वर्ते I roam
(विधिलिङ्) आप्नुयाम्, वर्तेयम्, कुर्याम्, उपहन्याम्,

~

उत्सीदेयुः [ उत् + सद् विधिलिङ्. प्रपु. बहु. ]

अहं कर्म न “कुर्यां” चेत् (तर्हि) इमे लोकाः “उत्सीदेयुः” । (अहम्) सङ्करस्य च कर्ता “स्याम्” । इमाः प्रजाः “उपहन्याम्” ।

अनेन (यज्ञेन) प्रसविष्यध्वम् । May you all beget

श्रेयः परम् अवाप्स्यथ । You all shall get

Case of विधेयविशेषणम्

Regular विशेषणम्s, are generally placed before the noun and used for the purpose of narrowing the noun descriptions, through filters of adjectives. Black Cat vs Cat.

विधेयविशेषणम् on the other hand ascribes some property or action to the viseshya, and is typically placed after the noun. He is dispassionate, He is superior etc.

In the following illustrations,{ [Noun] विधेयविशेषणम् } markings have been used. Notice English is/am

[सः] मिथ्याचारः (इति) उच्यते । 6
He is called मिथ्याचारः

अयं [लोकः] कर्मबन्धनः (भवति) 9
This world is locked-in-karma

[सः] स्तेनः एव । 12
He indeed is a thief

[यज्ञः] कर्मसमुद्भवः भवति । 14
(त्वम्) [कर्म]
ब्रह्मोद्भवं विद्धि ।
(त्वम्) [ब्रह्म]
अक्षरसमुद्भवं (विद्धि) । 15
Yagya is born-from-karma
Karma is born-from-brahma
Brahma is born-from-akshara

[यः] तु मानवः आत्मरतिः एव आत्मतृप्तः 17
He who revels-in-the-self, satisfied-by-the-self..

[कर्ता] अहम् इति मन्यते ।
Doer I am” he thinks

[त्वम्] निराशीः निर्ममः विगतज्वरः भूत्वा, युध्यस्व । 30
You.. Having been
dispassionate, you ought to fight

एषः [कामः] एषः [क्रोधः] रजोगुणसमुवः महाशनः महापाप्मा च अस्ति । 37
This
कामः and क्रोधः is born-from-rajo-guna, has-big-appetite, greatly-sinful

A few twisted cases

विगुणः [स्वधर्मः] श्रेयान् । स्वधर्मे [निधनं] श्रेयः । [परधर्मः] भयावहः । 35
Faulty
swa-dharma is better. In swa-dharma, death is better. para-dharma is frightening.

[कर्म] हि अकर्मणः ज्यायः । 8
karma is better than akarma

[इन्द्रियाणि], [मनः], [बुद्धिः] (च) अस्य अधिष्ठानम् — उच्यते । 40
senses, mind and buddhi are it’s base.

इन्द्रियस्य इन्द्रियस्य अर्थे [रागद्वेषौ] व्यवस्थितौ । तयोः वशं न आगच्छेत् । [तौ] हि अस्य परिपन्थिनौ । 34
Between senses and its food,
raaga-dwesha is established. One should not come under the spell of these two. They are one’s obstacles.

[इन्द्रियाणि] पराणि आहुः । इन्द्रियेभ्यः [परं] मनः, मनसः [परा] बुद्धिः, [यः] बुद्धेः परतः — सः (आत्मा) अस्ति । 42
Senses are superior they say..
Compared to senses, superior is mind
Compared to mind,
superior is buddhi
He who is superior to buddhi, HE is that

Case of बहुव्रीहिः samaasa

Let us change gears and take a sneak peek at बहुव्रीहिः samaasa.

He who is {X,Y}.. It which is {X,Y}.. They who are {X, Y}
On seeing these words, a reminder to place them as products of बहुव्रीहिः samaasa.

Just like “level-headed” refers to “a person” who is level-headed, and not related to “level” or “headed”.

कर्मबन्धनः = He who is attached to his karma (v6)
मुक्तसङ्गः = He who is free from attachment (v6)
सहयज्ञाः = He who is moving around yagya

कर्मसमुद्भवः = He who is born out of karma
ब्रह्मोद्भवम् = He who is born out of Brahma
अक्षरसमुद्भवम् = That which is born from akshara
रजोगुणसमुद्भवः = That which is born out of rajo-guna

आत्मरतिः = He who takes pleasure in self
अहङ्कारविमूढात्मा = He who is अहङ्कारविमूढः
अचेतसः = He who is without chetas
अघायुः = अघम् आयुः Evil

जनकादयः = Of Janaka and others.
वेगतज्वरः = He who is free from विगतः ज्वरः
निराशीः = He who is free from desire

महाशनः = He whose appetite is big, his..
महापाप्मा = He who is in महत् पाप्म

कामरूपम् = कामः रूपं यस्य सः कामरूपः
दुरासदम् = दुःखेन आसदः (आसादनं प्राप्तिः) यस्य सः दुरासदः

Phrase linkages via “इति”

The entire phrase within इति acts as कर्मवाक्यम् of the verb. Knowing this bit, helps in mentally parsing.

“गुणाः गुणेषु वर्तन्ते” इति मत्वा न सज्जते
An alchemy of gunas in gunas “— knowing this, he does not get entangled

अहङ्कारविमूढात्मा “कर्ता अहम्” इति मन्यते
The arrogant-foolish-one thinks —
“Doer I am”

In the below examples, implicit “इति” is seen

जनार्दन ! केशव ! “बुद्धिः कर्मणः ज्यायसी” (इति) ते मता चेत्
“Buddhi is better than karma” — is your opinion ..

अनघ ! अस्मिन् लोके पुरा मया “ज्ञानयोगेन साङ्ख्यानां (निष्ठा) कर्मयोगेन योगिनाम् (निष्ठा)” (इति) द्विविधा निष्ठा प्रोक्ता ।
Previously by me
“Among Sankhya, it is by gyaana-yoga.. Among Yogis, it is by karma-yoga” — the 2 fold division of faith has been told

यः विमूढात्मा कर्मेन्द्रियाणि संयम्य, इन्द्रियार्थान् मनसा स्मरन् आस्ते सः मिथ्याचारः (इति) उच्यते ।
That fool having controlled his senses, but remembering the food of senses in his mind, is indeed a mithyachaara” — It is told

कर्मणि prayog

कर्मणि prayog is a style where in the क्रिया follows the कर्म, and not the कर्ता.

“Smoke covers Fire” vs “Fire is covered by Smoke” in passive voice

Following is a classic example. The verb आव्रियते is of कर्मणि type, and follows the कर्म in matters of linga, vachana

यथा धूमेन वह्निः आव्रियते,
यथा मलेन आदर्शः (आव्रियते),
यथा उल्बेन च गर्भः (आव्रियते),
तथा इदं (ज्ञानम्) तेन आवृतम् । 38
As a fire is covered over by smoke, as a mirror by dust, as an embryo is wrapped by the amnion, so is this (knowledge) is enveloped by it.

We have the following clusters of कर्ता — कर्म — क्रिया
धूमेन वह्निः आव्रियते
मलेन आदर्शः आव्रियते
उल्बेन गर्भः आव्रियते
तेन इदं (ज्ञानम्) आवृतम्

Some more phrases

अनसूयन्तः श्रद्धावन्तः ते अपि कर्मभिः मुच्यन्ते । 31
कर्मभिः — ते — मुच्यन्ते
Through karma, they are freed

प्रकृतिजैः गुणैः हि अवशः सर्वः कर्म कार्यते ।
प्रकृतिजैः गुणैः — सर्वः कर्म — कार्यते
With the gunas, all the karma is done.

सः मिथ्याचारः (इति) उच्यते ।6
X — “सः मिथ्याचारः” — उच्यते
It is told “सः मिथ्याचारः”

Passive voice is achieved not just with कर्मणि verbs. Even Participles like क्त pratyaya can take this role too.

अथ केन प्रयुक्तः.. अयं पापं चरति पूरुषः 36
केन प्रयुक्तः
by whose influence

अस्मिन् लोके पुरा “मया” — {ज्ञानयोगेन साङ्ख्यानां (निष्ठा) कर्मयोगेन योगिनाम् (निष्ठा)”} (इति) द्विविधा “निष्ठा” “प्रोक्ता” ।
मया — द्विविधा निष्ठा — प्रोक्ता
Two-fold faith.. as told by me

Cascading of Verbs in Complex Sentences..

A simple sentence would have a verb surrounded by its kaarakas. What does it take to decode multiple verbs in a verse? One of the following schemes may aid in decoding the verb topology.

1) The verse has mini phrases, and each phrase having a verb
2) Verse with multiple verbs, linked via connectors.
3) A cascade of past participles of actions, and each action surrounded by kaarakas
4) Combination of connectors/past participles/active or passive voice usage.

Verse with mini sentences

These are easy to begin with. Multiple sentences are packed in a verse. And sometimes, the verb is implicit. Try to read along and feel the verb context as you recollect the meaning of the verse.

त्वं नियतं कर्म कुरु
कर्म हि अकर्मणः ज्यायः
(भवति)
अकर्मणः ते शरीरयात्रापि न
प्रसिद्ध्येत् ।7
You ought to do karma. Karma is better than akarma. From akarma, even this body will not sustain.

अन्नात् भूतानि भवन्ति
पर्जन्यात् अन्नसम्भवः
(भवति)
पर्जन्यः यज्ञात्
भवति
यज्ञः कर्मसमुद्भवः
भवति । 14
From food begets beings. From rain, produce-of-food happens. Rains happen with yagya. Yagya is born-of-karma.

(त्वम्) कर्म ब्रह्मोद्भवं विद्धि
(त्वम्) ब्रह्म अक्षरसमुद्भवं
(विद्धि)
तस्मात् सर्वगतं ब्रह्म, नित्यं यज्ञे
प्रतिष्ठितम् । 15
You should know that karma is born out of brahma. brahma is born out of infinity. Therefore, the all-prevading-brahma, should be established in the yagya

पार्थ !
त्रिषु लोकेषु मे किञ्चन कर्तव्यं न
अस्ति
अनवाप्तम् अवाप्तव्यं च न
अस्ति
(तथापि) कर्मणि एव (अहं)
वर्ते ।22
In these 3 worlds, there is no work I need to do. There is nothing that is unachieved, or yet to be achieved. Yet, I revolve around karma.

ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते
भूतानि प्रकृतिं
यान्ति
निग्रहः किं
करिष्यति ? 33

इन्द्रियस्य इन्द्रियस्य अर्थे, रागद्वेषौ व्यवस्थितौ (स्तः)
(सः) तयोः वशं न आगच्छेत्
तौ हि अस्य परिपन्थिनौ (स्तः) । 34

स्वनुष्ठितात् परधर्मात् विगुणः स्वधर्मः श्रेयान् (भवति)
स्वधर्मे
निधनं श्रेयः (भवति)
परधर्मः भयावहः (भवति)

इन्द्रियाणि पराणि आहुः
इन्द्रियेभ्यः परं
मनः (भवति)
मनसः परा बुद्धिः
(भवति)
यः बुद्धेः परतः सः (आत्मा) अस्ति । 42

(यूयम्) अनेन (यज्ञेन) देवान् भावयत
ते देवाः वः
भावयन्तु
(एवम्) परस्परं
भावयन्तः परं श्रेयः अवाप्स्यथ ।11

Multiple verbs linked via connectors

तद् येन अहं श्रेयः आप्नुयाम् (तादृशम्) एकं निश्चित्य वद
By which I can get shreyah, you tell that

श्रेष्ठः यत् यत् आचरति .. इतरः जनः तत् तत् एव आचरति
Whatever the role models do.. that others do

सः यत् प्रमाणं कुरुते.. लोकः तत् अनुवर्तते
Whatever he does, that the world follows

अहं कर्म न कुर्यां चेत् (तर्हि) इमे लोकाः उत्सीदेयुः । 23

Case of क्त्वा & ल्यप् pratyaya for indicating past events

सर्वाणि कर्माणि मयि सन्न्यस्य, (त्वम्) निराशीः निर्ममः विगतज्वरः भूत्वा, युध्यस्व । 30
Having discarded all the karma onto me, having become dispassionate, you ought to fight

महाबाहो ! एवं बुद्धेः परं बुद्ध्वा, आत्मना आत्मानं संस्तभ्य, कामरूपं दुरासदं शत्रुं जहि । 43
Having realised IT is superior to buddhi, having established your self by self, defeat the difficult enemy of desire.

{गुणाः गुणेषु वर्तन्ते} इति मत्वा, न सज्जते । 28
“The gunah
move in the gunas”, knowing this, they do not get attached.

Case of तुमुन्, शतृ participles, alongside the verbs

असक्तः हि कर्म आचरन्, पूरुषः परम् आप्नोति। 19
Performing karma unattached, a person attains the highest.

लोकसङ्ग्रहम् अपि सम्पश्यन्, कर्म कर्तुम् अर्हसि एव । 20
Also, seeing/considering the welfare of people, you ought to perform karma.

विद्वान् असक्तः, लोकसङ्ग्रहं चिकीर्षुः, कर्म कुर्यात् । 25
The unattached wise, desirous of doing good for the welfare of the world, should perform action.

युक्तः (कर्म) समाचरन्, विद्वान् सर्वकर्माणि जोषयेत् । 26
The level-headed wise person performing his karma well, should encourage onormal people.

Mix of Active & Passive voice

वार्ष्णेय ! अथ केन प्रयुक्तः, अनिच्छन् अपि, बलात् नियोजितः इव, अयं पूरुषः पापं चरति ? 36
Compelled by what, even though not desiring, as though pushed by some force, this person does a sin?

प्रजापतिः पुरा सहयज्ञाः प्रजाः सृष्ट्वा उवाच — (यूयम्) अनेन यज्ञेन प्रसविष्यध्वम् । एषः वः [इष्टकामधुक्] अस्तु

--

--

Sujatha Ratnala

I write.. I weave.. I walk.. कवयामि.. वयामि.. यामि.. Musings on Patterns, Science, Linguistics, Sanskrit et al..