Scaling the Gita Pronouns
A view of the Pronoun forms in the grandeur of Gita
By the banks of Gita, in the thick woods of the complex words, picked a few words here and there and giving a “blind eye” and a “deaf ear” to the many filler words.
As I revisit after a long time and take a glance at just two pronouns and their avatars, it did add colour and texture to the otherwise hazy journey through words. An attempt to disambiguate and tag the pronoun usage from the popular phrases from Chapter 2 of Bhagawad Gita.
Funnily, it seems like the problem of identifying faces.. To the uninitiated, all Asian faces seem the same. Once we have them as friends, colleagues, or watch Netflix, one gets to discover the myriad faces behind them.
Pronouns are usually seen as filler words as they do not lend to the critical meaning. In Gita, they are like highlights and add a punch and elegance. Sometimes, they add critical information like “in that” “from that” and aid comprehension.. For the uninitiated in Grammar, one could quite mistake a few of them for something else.
How does it look like? While discussing matters of weight, it follows a style like
“this is” unimaginable.. “this is” imperishable
“this” topic.. “this” sentence..
“those” kings.. “those two”.. “in this” body..
“therefore”
A good opportunity to use Gita endorsement in some learning.
Some quick statistics to assess pronoun density. Chapter 2 has 72 verses and 160 pronouns.
Forms of This and That: तत् / एतत / यत्, इदम्
Forms of You and I: युष्मत्, अस्मत्
Forms of All and Both: सर्व ,उभौ
Forms of What: किम्
This post enumerates forms of This and That: तत् / एतत / इदम् and briefly touches upon “you” and “I” forms.
The pronouns that we are looking at have 3 vibhakti representations, one for each gender ie masculine, feminine and neutral gender representation.
The characters Arjuna, Krishna, Sanjaya, and the Kings under discussion are male. The vocabulary and topics of discussion is mostly masculine. Think names in Vishnu Sahasranamam.
Let us look into these popular verses and get a feel of the topics and highlighting by pronouns.
न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः ।न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः
This cannot be ripped by weapons.. This cannot be burnt by fire.. This cannot be wet by fire.अच्छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च ।नित्यः सर्वगतः स्थाणुः अचलः अयम् सनातनः ॥
This is uncleavable,.. This is incombustible.. This can neither be drenched nor dried. This is eternally stable, immobile, all-pervading, it is forever.
We can see the elegance and a style using these pronouns as pointers. It is best to drop the English hat and feel the Sanskrit diversity in its true form.
1. इदम् “this” and its forms
Neutral
1.इदम्, इमे, इमानिMasculine
1. अयम्, इमौ, इमे
2. इमम् / एनम्, इमौ / एनौ, इमान् / एनान्
3. अनेन / एनेन, आभ्याम्, एभिः
4. अस्मै, आभ्याम्, एभ्यः
5. अस्मात्, आभ्याम्, एभ्यः
6. अस्य, अनयोः / एनयोः, एषाम्
7. अस्मिन्, अनयोः / एनयोः, एषु
इदम् 2n.1 neutral “this”
विषीदन्तम् **इदम्** वाक्यम् उवाच मधुसूदनः
Madhusudhana told “this” sentenceसेनयोः उभयोः मध्ये विषीदन्तम् **इदम्** वचः
Surrounded by army on both sides, he told “this”कुतः त्वा कश्मलम् **इदम्** विषमे समुपस्थितम् ।
from where did “this” dejection come from
~
अयम् 1n.1 masculine “this/he”
न अयम् हन्ति न हन्यते
This does not kill.अयम् पुराणः
this is ancientन जायते म्रियते वा कदाचित्न अयम्
this does not born or dieअव्यक्तः अयम् अचिन्त्यः अयम् अविकार्यः अयम् उच्यते
this cannot manifest.. this is unimaginableअच्छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः
this is uncleavable, this is unburnableदेही नित्यम् अवध्यः अयम् देहे सर्वस्य भारत
in this bodyयदा संहरते च अयम् कूर्मः अङ्गानि इव सर्वशः
this tortoise
~
इमे 1.3 masculine “these”
इमे जनाधिपा
these kings
इमे देहाः
these bodies
~
इमम् 2n.1 m “this”
अथ चेत् त्वम् “इमम्” धर्म्यम् सङ्ग्रामम् न करिष्यसि
If you will not fight for this dharma
इमाम् 2n.1 f “this”
बुद्धिः योगे तु इमाम् शृणु
listen to this buddhi-yoga
~
येन 3.1 “by which”
अविनाशि तु तत् विद्धि **येन** सर्वम् “इदम्” ततम्
Know it to be in
अस्य 6n.1 neutral “of this/its”
स्वल्पम् अपि “अस्य” धर्मस्य त्रायते महतः भयात्
little of this dharmaविनाशम् अव्ययस्य “अस्य” न कश्चित् कर्तुम् अर्हति
of this immortal spiritतत् “अस्य” हरति प्रज्ञाम् वायुः नावम् इव अम्भसि
his intelligence is carried away like a boat being drifted by the winds“अस्य” रसः अपि परम् दृष्ट्वा निवर्तते।
of this rasa ceases when supreme is seenप्रसादे “अस्य” सर्व-दुःखानाम् हानिः उपजायते
In tranquility, its sorrows are dissolved
अनयोः 6n.2 m “of these two”
अनयोः उभयोः अपि
between both of these
~
अस्मिन् 7n.1 masculine “in this”
अस्मिन् देहे: in this body
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा
अस्याम् 7n.1 feminine “ in this”
स्थित्वा “अस्याम्” अन्तकाले अपि ब्रह्म-निर्वाणम् ऋच्छति
Situated in this antakala
2. एतद् and तद्.. “this” and “that”
“etat’’ is used to refer to “near” nouns and “tat” to distant nouns. Again, they come in all genders. In Gita Chapter 2, there are 46 occurances in various forms. Let us have a look at popular usages.
एतद् 1.1 Neutral “this”
न “एतत्” त्वयि उपपद्यते
“this” does not suite you.न च “एतत्” विद्मः
I do not know if “this” is good.
तत् 1.1 Neutral “that”
अविनाशि तु तत् विद्धि
Know “that” to be indesctructable.
तानि 2n.3 Neutral “ them”
“तानि” सर्वाणि संयम्य युक्तः आसीत मत्परः
Having brought all “those” senses under control
~
A look at the masculine forms of एतद् and तद् . Both are very similar in sounds. Highligting the ones used in Gita chapter 2.
एतद् Masculine “this”
1.एषः, एतौ, एते
2. एनम्, एतौ, एनान्
तद् Masculine “that”
1. सः, तौ, ते
2. तम्, तौ, तान्
3. तेन, ताभ्याम्, तैः
4. तस्मै, ताभ्याम्, तेभ्यः
5. तस्मात्, ताभ्याम्, तेभ्यः
6. तस्य, तयोः, तेषाम्
7. तस्मिन्, तयोः, तेषु
~
A few samples of first vibhakthi
सः (तत् ) 1n.1 m. “he”
सः अमृतत्वाय कल्पते
“he” makes himself eligible for immortalityतौ (तत्) 1n.2 m. “they two”
उभौ “तौ” न विजानीतः
Both of them do not knowते(तत्) 1n.3 m. “they”
ते अवस्थिताः प्रमुखे धार्तराष्ट्राः
“they” Dhritarashtrians stand in front of us.एते (एतत्) 1n.3 m. “these”
एते पुरुषम् पुरुष-ऋषभ
“these” people.. Oh Bull among people
~
Forms of Second Vibhakthi
तम् (from तद्) 2n.1 masculine “to him”
“तम्” उवाच हृषीकेशः
Rishikesha told “to him”“तम्” तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम् ।विषीदन्तम् इदम् वाक्यम् “उवाच” मधुसूदनः told “to him”
एनम् (from एतत्) 2n.1 masculine “this”
यः “एनम्” वेत्ति
he who knows “this”यः च “एनम्” मन्यते
he who thinks “this”न “एनम्” छिन्दन्ति शस्त्राणि.. न “एनम्” दहति पावकः .. न च “एनम्” क्लेदयन्ति आपः
“this” is not cleaved by weapons.. “this” is not burnt by fire.. “this” is not wet by water“एनम्” अजम् अव्ययम् — “this” is immortal imperishable
अथ च “एनम्” नित्य-जातम्.. Arjuna, even if you think “this” is subject to constant birth..
आश्चर्यवत् पश्यति कश्चित् “एनम्” .. आश्चर्यवत् च “एनम्” अन्यः शृणोति..
With wonder some look at “this”.. Some hear about “this” with wonder.
तान् (तत्) 2n.3 m. “them”
तान् तितिक्षस्व भारत
learn to endure “them”
~
तस्मात् (तत्) 5n.1 m “from that”, “therefore”
तस्मात् युध्यस्व भारत
“Therefore” fight O Bharata..तस्मात् उत्तिष्ठ कौन्तेय
“Therefore” arise and get up O Kaunteya..
~
तस्य (तत्) 6n.1 m “his”
तस्य प्रज्ञा प्रतिष्ठिता
“his” wisdom is steady
~
तेषु (तत्) 7n.3 m “in them”
ध्यायतः विषयान् पुंसः.. सङ्गः “तेषु” उपजायते
When a man dwells on sense objects.. attachment arises “in them”
~
Feminine Forms
एषा (एतत् )1n.1 f “this”
एषा ब्राह्मी स्थितिः
“This” Brahmi Sthithi
सा(तत्) sn. 1n.1 f. “that”
“सा” निशा पश्यतः मुनेः-
That night, a muni sees..
तस्याम् (तत्)7n.1 f “in that”
“या” निशा सर्व-भूतानाम् “तस्याम्” जागर्ति संयमी
A samyami person stays awake “in that” night
3. युष्मत् & अस्मत् “You” and “I” forms
Luckily, these do not have variants for genders. About 30 occurances.
त्वम् 1n.1 “you”
अशोच्यान् अन्वशोचः त्वम्
न त्वम् न इमे जनाधिपाः
न त्वम् शोचितुम् अर्हसि
त्वा / त्वाम् 2n.1 “you”
कुतः त्वा कश्मलम् इदम्
पृच्छामि त्वा धर्म-सम्मूढ-चेताः
माम् त्वाम् प्रपन्नम्
ते 6n.1 “your” (shortened form of तव )
शिष्यः ते अहम्
कर्मणि एव अधिकारः ते
मा ते सङ्गः अस्तु अकर्मणि
त्वयि 7n.1 “in you”
न एतत् त्वयि उपपद्यते
~
अहम् 1n.1 “I”
कथम् भीष्मम् अहम् सङ्ख्ये
वयम् 1n.3 “we”
सर्वे वयम् अतः परम्
We shall be for ever (that shall not be)
माम् 2n.1 “me”
माम् त्वाम् प्रपन्नम्
मे 4n.1 “to me”
यत् श्रेयः स्यात् निश्चितम् ब्रूहि तत् मे
[In plural vibhakthi of 2, 4 and 6, नः appears. It cannot be the first word of a sentence. Seen in vedic mantras like Shan no mitrah]
नः 2n.3 “us”
यदि वा नः जयेयुः
नः 6n.3 “for us”
न च एतत् विद्मः कतरत् नः गरीय